Declension table of ?pratiṣedhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepratiṣedhayiṣyamāṇaḥ pratiṣedhayiṣyamāṇau pratiṣedhayiṣyamāṇāḥ
Vocativepratiṣedhayiṣyamāṇa pratiṣedhayiṣyamāṇau pratiṣedhayiṣyamāṇāḥ
Accusativepratiṣedhayiṣyamāṇam pratiṣedhayiṣyamāṇau pratiṣedhayiṣyamāṇān
Instrumentalpratiṣedhayiṣyamāṇena pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇaiḥ pratiṣedhayiṣyamāṇebhiḥ
Dativepratiṣedhayiṣyamāṇāya pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇebhyaḥ
Ablativepratiṣedhayiṣyamāṇāt pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇebhyaḥ
Genitivepratiṣedhayiṣyamāṇasya pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇānām
Locativepratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇeṣu

Compound pratiṣedhayiṣyamāṇa -

Adverb -pratiṣedhayiṣyamāṇam -pratiṣedhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria