Declension table of ?antayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeantayiṣyamāṇaḥ antayiṣyamāṇau antayiṣyamāṇāḥ
Vocativeantayiṣyamāṇa antayiṣyamāṇau antayiṣyamāṇāḥ
Accusativeantayiṣyamāṇam antayiṣyamāṇau antayiṣyamāṇān
Instrumentalantayiṣyamāṇena antayiṣyamāṇābhyām antayiṣyamāṇaiḥ antayiṣyamāṇebhiḥ
Dativeantayiṣyamāṇāya antayiṣyamāṇābhyām antayiṣyamāṇebhyaḥ
Ablativeantayiṣyamāṇāt antayiṣyamāṇābhyām antayiṣyamāṇebhyaḥ
Genitiveantayiṣyamāṇasya antayiṣyamāṇayoḥ antayiṣyamāṇānām
Locativeantayiṣyamāṇe antayiṣyamāṇayoḥ antayiṣyamāṇeṣu

Compound antayiṣyamāṇa -

Adverb -antayiṣyamāṇam -antayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria