Declension table of ?śakṣyat

Deva

MasculineSingularDualPlural
Nominativeśakṣyan śakṣyantau śakṣyantaḥ
Vocativeśakṣyan śakṣyantau śakṣyantaḥ
Accusativeśakṣyantam śakṣyantau śakṣyataḥ
Instrumentalśakṣyatā śakṣyadbhyām śakṣyadbhiḥ
Dativeśakṣyate śakṣyadbhyām śakṣyadbhyaḥ
Ablativeśakṣyataḥ śakṣyadbhyām śakṣyadbhyaḥ
Genitiveśakṣyataḥ śakṣyatoḥ śakṣyatām
Locativeśakṣyati śakṣyatoḥ śakṣyatsu

Compound śakṣyat -

Adverb -śakṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria