Declension table of ?śāṇīyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāṇīyiṣyan śāṇīyiṣyantau śāṇīyiṣyantaḥ
Vocativeśāṇīyiṣyan śāṇīyiṣyantau śāṇīyiṣyantaḥ
Accusativeśāṇīyiṣyantam śāṇīyiṣyantau śāṇīyiṣyataḥ
Instrumentalśāṇīyiṣyatā śāṇīyiṣyadbhyām śāṇīyiṣyadbhiḥ
Dativeśāṇīyiṣyate śāṇīyiṣyadbhyām śāṇīyiṣyadbhyaḥ
Ablativeśāṇīyiṣyataḥ śāṇīyiṣyadbhyām śāṇīyiṣyadbhyaḥ
Genitiveśāṇīyiṣyataḥ śāṇīyiṣyatoḥ śāṇīyiṣyatām
Locativeśāṇīyiṣyati śāṇīyiṣyatoḥ śāṇīyiṣyatsu

Compound śāṇīyiṣyat -

Adverb -śāṇīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria