Declension table of ?meghāyiṣyat

Deva

MasculineSingularDualPlural
Nominativemeghāyiṣyan meghāyiṣyantau meghāyiṣyantaḥ
Vocativemeghāyiṣyan meghāyiṣyantau meghāyiṣyantaḥ
Accusativemeghāyiṣyantam meghāyiṣyantau meghāyiṣyataḥ
Instrumentalmeghāyiṣyatā meghāyiṣyadbhyām meghāyiṣyadbhiḥ
Dativemeghāyiṣyate meghāyiṣyadbhyām meghāyiṣyadbhyaḥ
Ablativemeghāyiṣyataḥ meghāyiṣyadbhyām meghāyiṣyadbhyaḥ
Genitivemeghāyiṣyataḥ meghāyiṣyatoḥ meghāyiṣyatām
Locativemeghāyiṣyati meghāyiṣyatoḥ meghāyiṣyatsu

Compound meghāyiṣyat -

Adverb -meghāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria