Declension table of ?mantrayiṣyat

Deva

MasculineSingularDualPlural
Nominativemantrayiṣyan mantrayiṣyantau mantrayiṣyantaḥ
Vocativemantrayiṣyan mantrayiṣyantau mantrayiṣyantaḥ
Accusativemantrayiṣyantam mantrayiṣyantau mantrayiṣyataḥ
Instrumentalmantrayiṣyatā mantrayiṣyadbhyām mantrayiṣyadbhiḥ
Dativemantrayiṣyate mantrayiṣyadbhyām mantrayiṣyadbhyaḥ
Ablativemantrayiṣyataḥ mantrayiṣyadbhyām mantrayiṣyadbhyaḥ
Genitivemantrayiṣyataḥ mantrayiṣyatoḥ mantrayiṣyatām
Locativemantrayiṣyati mantrayiṣyatoḥ mantrayiṣyatsu

Compound mantrayiṣyat -

Adverb -mantrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria