Declension table of ?mandāyiṣyat

Deva

MasculineSingularDualPlural
Nominativemandāyiṣyan mandāyiṣyantau mandāyiṣyantaḥ
Vocativemandāyiṣyan mandāyiṣyantau mandāyiṣyantaḥ
Accusativemandāyiṣyantam mandāyiṣyantau mandāyiṣyataḥ
Instrumentalmandāyiṣyatā mandāyiṣyadbhyām mandāyiṣyadbhiḥ
Dativemandāyiṣyate mandāyiṣyadbhyām mandāyiṣyadbhyaḥ
Ablativemandāyiṣyataḥ mandāyiṣyadbhyām mandāyiṣyadbhyaḥ
Genitivemandāyiṣyataḥ mandāyiṣyatoḥ mandāyiṣyatām
Locativemandāyiṣyati mandāyiṣyatoḥ mandāyiṣyatsu

Compound mandāyiṣyat -

Adverb -mandāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria