Declension table of ?vedāpyamānā

Deva

FeminineSingularDualPlural
Nominativevedāpyamānā vedāpyamāne vedāpyamānāḥ
Vocativevedāpyamāne vedāpyamāne vedāpyamānāḥ
Accusativevedāpyamānām vedāpyamāne vedāpyamānāḥ
Instrumentalvedāpyamānayā vedāpyamānābhyām vedāpyamānābhiḥ
Dativevedāpyamānāyai vedāpyamānābhyām vedāpyamānābhyaḥ
Ablativevedāpyamānāyāḥ vedāpyamānābhyām vedāpyamānābhyaḥ
Genitivevedāpyamānāyāḥ vedāpyamānayoḥ vedāpyamānānām
Locativevedāpyamānāyām vedāpyamānayoḥ vedāpyamānāsu

Adverb -vedāpyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria