Declension table of ?meghāyamānā

Deva

FeminineSingularDualPlural
Nominativemeghāyamānā meghāyamāne meghāyamānāḥ
Vocativemeghāyamāne meghāyamāne meghāyamānāḥ
Accusativemeghāyamānām meghāyamāne meghāyamānāḥ
Instrumentalmeghāyamānayā meghāyamānābhyām meghāyamānābhiḥ
Dativemeghāyamānāyai meghāyamānābhyām meghāyamānābhyaḥ
Ablativemeghāyamānāyāḥ meghāyamānābhyām meghāyamānābhyaḥ
Genitivemeghāyamānāyāḥ meghāyamānayoḥ meghāyamānānām
Locativemeghāyamānāyām meghāyamānayoḥ meghāyamānāsu

Adverb -meghāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria