Declension table of ?ślathantī

Deva

FeminineSingularDualPlural
Nominativeślathantī ślathantyau ślathantyaḥ
Vocativeślathanti ślathantyau ślathantyaḥ
Accusativeślathantīm ślathantyau ślathantīḥ
Instrumentalślathantyā ślathantībhyām ślathantībhiḥ
Dativeślathantyai ślathantībhyām ślathantībhyaḥ
Ablativeślathantyāḥ ślathantībhyām ślathantībhyaḥ
Genitiveślathantyāḥ ślathantyoḥ ślathantīnām
Locativeślathantyām ślathantyoḥ ślathantīṣu

Compound ślathanti - ślathantī -

Adverb -ślathanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria