Declension table of ?pṛcchantī

Deva

FeminineSingularDualPlural
Nominativepṛcchantī pṛcchantyau pṛcchantyaḥ
Vocativepṛcchanti pṛcchantyau pṛcchantyaḥ
Accusativepṛcchantīm pṛcchantyau pṛcchantīḥ
Instrumentalpṛcchantyā pṛcchantībhyām pṛcchantībhiḥ
Dativepṛcchantyai pṛcchantībhyām pṛcchantībhyaḥ
Ablativepṛcchantyāḥ pṛcchantībhyām pṛcchantībhyaḥ
Genitivepṛcchantyāḥ pṛcchantyoḥ pṛcchantīnām
Locativepṛcchantyām pṛcchantyoḥ pṛcchantīṣu

Compound pṛcchanti - pṛcchantī -

Adverb -pṛcchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria