Declension table of ?kavalayantī

Deva

FeminineSingularDualPlural
Nominativekavalayantī kavalayantyau kavalayantyaḥ
Vocativekavalayanti kavalayantyau kavalayantyaḥ
Accusativekavalayantīm kavalayantyau kavalayantīḥ
Instrumentalkavalayantyā kavalayantībhyām kavalayantībhiḥ
Dativekavalayantyai kavalayantībhyām kavalayantībhyaḥ
Ablativekavalayantyāḥ kavalayantībhyām kavalayantībhyaḥ
Genitivekavalayantyāḥ kavalayantyoḥ kavalayantīnām
Locativekavalayantyām kavalayantyoḥ kavalayantīṣu

Compound kavalayanti - kavalayantī -

Adverb -kavalayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria