Declension table of ?jasyantī

Deva

FeminineSingularDualPlural
Nominativejasyantī jasyantyau jasyantyaḥ
Vocativejasyanti jasyantyau jasyantyaḥ
Accusativejasyantīm jasyantyau jasyantīḥ
Instrumentaljasyantyā jasyantībhyām jasyantībhiḥ
Dativejasyantyai jasyantībhyām jasyantībhyaḥ
Ablativejasyantyāḥ jasyantībhyām jasyantībhyaḥ
Genitivejasyantyāḥ jasyantyoḥ jasyantīnām
Locativejasyantyām jasyantyoḥ jasyantīṣu

Compound jasyanti - jasyantī -

Adverb -jasyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria