Declension table of ?darśayantī

Deva

FeminineSingularDualPlural
Nominativedarśayantī darśayantyau darśayantyaḥ
Vocativedarśayanti darśayantyau darśayantyaḥ
Accusativedarśayantīm darśayantyau darśayantīḥ
Instrumentaldarśayantyā darśayantībhyām darśayantībhiḥ
Dativedarśayantyai darśayantībhyām darśayantībhyaḥ
Ablativedarśayantyāḥ darśayantībhyām darśayantībhyaḥ
Genitivedarśayantyāḥ darśayantyoḥ darśayantīnām
Locativedarśayantyām darśayantyoḥ darśayantīṣu

Compound darśayanti - darśayantī -

Adverb -darśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria