Declension table of ?āmayantī

Deva

FeminineSingularDualPlural
Nominativeāmayantī āmayantyau āmayantyaḥ
Vocativeāmayanti āmayantyau āmayantyaḥ
Accusativeāmayantīm āmayantyau āmayantīḥ
Instrumentalāmayantyā āmayantībhyām āmayantībhiḥ
Dativeāmayantyai āmayantībhyām āmayantībhyaḥ
Ablativeāmayantyāḥ āmayantībhyām āmayantībhyaḥ
Genitiveāmayantyāḥ āmayantyoḥ āmayantīnām
Locativeāmayantyām āmayantyoḥ āmayantīṣu

Compound āmayanti - āmayantī -

Adverb -āmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria