Declension table of ?stimitavatī

Deva

FeminineSingularDualPlural
Nominativestimitavatī stimitavatyau stimitavatyaḥ
Vocativestimitavati stimitavatyau stimitavatyaḥ
Accusativestimitavatīm stimitavatyau stimitavatīḥ
Instrumentalstimitavatyā stimitavatībhyām stimitavatībhiḥ
Dativestimitavatyai stimitavatībhyām stimitavatībhyaḥ
Ablativestimitavatyāḥ stimitavatībhyām stimitavatībhyaḥ
Genitivestimitavatyāḥ stimitavatyoḥ stimitavatīnām
Locativestimitavatyām stimitavatyoḥ stimitavatīṣu

Compound stimitavati - stimitavatī -

Adverb -stimitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria