Declension table of ?srajitavatī

Deva

FeminineSingularDualPlural
Nominativesrajitavatī srajitavatyau srajitavatyaḥ
Vocativesrajitavati srajitavatyau srajitavatyaḥ
Accusativesrajitavatīm srajitavatyau srajitavatīḥ
Instrumentalsrajitavatyā srajitavatībhyām srajitavatībhiḥ
Dativesrajitavatyai srajitavatībhyām srajitavatībhyaḥ
Ablativesrajitavatyāḥ srajitavatībhyām srajitavatībhyaḥ
Genitivesrajitavatyāḥ srajitavatyoḥ srajitavatīnām
Locativesrajitavatyām srajitavatyoḥ srajitavatīṣu

Compound srajitavati - srajitavatī -

Adverb -srajitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria