Declension table of ?intavatī

Deva

FeminineSingularDualPlural
Nominativeintavatī intavatyau intavatyaḥ
Vocativeintavati intavatyau intavatyaḥ
Accusativeintavatīm intavatyau intavatīḥ
Instrumentalintavatyā intavatībhyām intavatībhiḥ
Dativeintavatyai intavatībhyām intavatībhyaḥ
Ablativeintavatyāḥ intavatībhyām intavatībhyaḥ
Genitiveintavatyāḥ intavatyoḥ intavatīnām
Locativeintavatyām intavatyoḥ intavatīṣu

Compound intavati - intavatī -

Adverb -intavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria