Declension table of ?asūyitavatī

Deva

FeminineSingularDualPlural
Nominativeasūyitavatī asūyitavatyau asūyitavatyaḥ
Vocativeasūyitavati asūyitavatyau asūyitavatyaḥ
Accusativeasūyitavatīm asūyitavatyau asūyitavatīḥ
Instrumentalasūyitavatyā asūyitavatībhyām asūyitavatībhiḥ
Dativeasūyitavatyai asūyitavatībhyām asūyitavatībhyaḥ
Ablativeasūyitavatyāḥ asūyitavatībhyām asūyitavatībhyaḥ
Genitiveasūyitavatyāḥ asūyitavatyoḥ asūyitavatīnām
Locativeasūyitavatyām asūyitavatyoḥ asūyitavatīṣu

Compound asūyitavati - asūyitavatī -

Adverb -asūyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria