Declension table of ?mantitā

Deva

FeminineSingularDualPlural
Nominativemantitā mantite mantitāḥ
Vocativemantite mantite mantitāḥ
Accusativemantitām mantite mantitāḥ
Instrumentalmantitayā mantitābhyām mantitābhiḥ
Dativemantitāyai mantitābhyām mantitābhyaḥ
Ablativemantitāyāḥ mantitābhyām mantitābhyaḥ
Genitivemantitāyāḥ mantitayoḥ mantitānām
Locativemantitāyām mantitayoḥ mantitāsu

Adverb -mantitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria