Declension table of ?śāṇīyitavyā

Deva

FeminineSingularDualPlural
Nominativeśāṇīyitavyā śāṇīyitavye śāṇīyitavyāḥ
Vocativeśāṇīyitavye śāṇīyitavye śāṇīyitavyāḥ
Accusativeśāṇīyitavyām śāṇīyitavye śāṇīyitavyāḥ
Instrumentalśāṇīyitavyayā śāṇīyitavyābhyām śāṇīyitavyābhiḥ
Dativeśāṇīyitavyāyai śāṇīyitavyābhyām śāṇīyitavyābhyaḥ
Ablativeśāṇīyitavyāyāḥ śāṇīyitavyābhyām śāṇīyitavyābhyaḥ
Genitiveśāṇīyitavyāyāḥ śāṇīyitavyayoḥ śāṇīyitavyānām
Locativeśāṇīyitavyāyām śāṇīyitavyayoḥ śāṇīyitavyāsu

Adverb -śāṇīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria