Declension table of ?vācyitavyā

Deva

FeminineSingularDualPlural
Nominativevācyitavyā vācyitavye vācyitavyāḥ
Vocativevācyitavye vācyitavye vācyitavyāḥ
Accusativevācyitavyām vācyitavye vācyitavyāḥ
Instrumentalvācyitavyayā vācyitavyābhyām vācyitavyābhiḥ
Dativevācyitavyāyai vācyitavyābhyām vācyitavyābhyaḥ
Ablativevācyitavyāyāḥ vācyitavyābhyām vācyitavyābhyaḥ
Genitivevācyitavyāyāḥ vācyitavyayoḥ vācyitavyānām
Locativevācyitavyāyām vācyitavyayoḥ vācyitavyāsu

Adverb -vācyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria