Declension table of ?pratiṣedhayitavyā

Deva

FeminineSingularDualPlural
Nominativepratiṣedhayitavyā pratiṣedhayitavye pratiṣedhayitavyāḥ
Vocativepratiṣedhayitavye pratiṣedhayitavye pratiṣedhayitavyāḥ
Accusativepratiṣedhayitavyām pratiṣedhayitavye pratiṣedhayitavyāḥ
Instrumentalpratiṣedhayitavyayā pratiṣedhayitavyābhyām pratiṣedhayitavyābhiḥ
Dativepratiṣedhayitavyāyai pratiṣedhayitavyābhyām pratiṣedhayitavyābhyaḥ
Ablativepratiṣedhayitavyāyāḥ pratiṣedhayitavyābhyām pratiṣedhayitavyābhyaḥ
Genitivepratiṣedhayitavyāyāḥ pratiṣedhayitavyayoḥ pratiṣedhayitavyānām
Locativepratiṣedhayitavyāyām pratiṣedhayitavyayoḥ pratiṣedhayitavyāsu

Adverb -pratiṣedhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria