Declension table of ?paṭapaṭāyitavyā

Deva

FeminineSingularDualPlural
Nominativepaṭapaṭāyitavyā paṭapaṭāyitavye paṭapaṭāyitavyāḥ
Vocativepaṭapaṭāyitavye paṭapaṭāyitavye paṭapaṭāyitavyāḥ
Accusativepaṭapaṭāyitavyām paṭapaṭāyitavye paṭapaṭāyitavyāḥ
Instrumentalpaṭapaṭāyitavyayā paṭapaṭāyitavyābhyām paṭapaṭāyitavyābhiḥ
Dativepaṭapaṭāyitavyāyai paṭapaṭāyitavyābhyām paṭapaṭāyitavyābhyaḥ
Ablativepaṭapaṭāyitavyāyāḥ paṭapaṭāyitavyābhyām paṭapaṭāyitavyābhyaḥ
Genitivepaṭapaṭāyitavyāyāḥ paṭapaṭāyitavyayoḥ paṭapaṭāyitavyānām
Locativepaṭapaṭāyitavyāyām paṭapaṭāyitavyayoḥ paṭapaṭāyitavyāsu

Adverb -paṭapaṭāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria