Declension table of ?meghāyitavyā

Deva

FeminineSingularDualPlural
Nominativemeghāyitavyā meghāyitavye meghāyitavyāḥ
Vocativemeghāyitavye meghāyitavye meghāyitavyāḥ
Accusativemeghāyitavyām meghāyitavye meghāyitavyāḥ
Instrumentalmeghāyitavyayā meghāyitavyābhyām meghāyitavyābhiḥ
Dativemeghāyitavyāyai meghāyitavyābhyām meghāyitavyābhyaḥ
Ablativemeghāyitavyāyāḥ meghāyitavyābhyām meghāyitavyābhyaḥ
Genitivemeghāyitavyāyāḥ meghāyitavyayoḥ meghāyitavyānām
Locativemeghāyitavyāyām meghāyitavyayoḥ meghāyitavyāsu

Adverb -meghāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria