Declension table of ?śāṇīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāṇīyiṣyamāṇā śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāḥ
Vocativeśāṇīyiṣyamāṇe śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāḥ
Accusativeśāṇīyiṣyamāṇām śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāḥ
Instrumentalśāṇīyiṣyamāṇayā śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇābhiḥ
Dativeśāṇīyiṣyamāṇāyai śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇābhyaḥ
Ablativeśāṇīyiṣyamāṇāyāḥ śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇābhyaḥ
Genitiveśāṇīyiṣyamāṇāyāḥ śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇānām
Locativeśāṇīyiṣyamāṇāyām śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇāsu

Adverb -śāṇīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria