Declension table of ?vedāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevedāpayiṣyamāṇā vedāpayiṣyamāṇe vedāpayiṣyamāṇāḥ
Vocativevedāpayiṣyamāṇe vedāpayiṣyamāṇe vedāpayiṣyamāṇāḥ
Accusativevedāpayiṣyamāṇām vedāpayiṣyamāṇe vedāpayiṣyamāṇāḥ
Instrumentalvedāpayiṣyamāṇayā vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇābhiḥ
Dativevedāpayiṣyamāṇāyai vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇābhyaḥ
Ablativevedāpayiṣyamāṇāyāḥ vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇābhyaḥ
Genitivevedāpayiṣyamāṇāyāḥ vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇānām
Locativevedāpayiṣyamāṇāyām vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇāsu

Adverb -vedāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria