Declension table of ?vācyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevācyiṣyamāṇā vācyiṣyamāṇe vācyiṣyamāṇāḥ
Vocativevācyiṣyamāṇe vācyiṣyamāṇe vācyiṣyamāṇāḥ
Accusativevācyiṣyamāṇām vācyiṣyamāṇe vācyiṣyamāṇāḥ
Instrumentalvācyiṣyamāṇayā vācyiṣyamāṇābhyām vācyiṣyamāṇābhiḥ
Dativevācyiṣyamāṇāyai vācyiṣyamāṇābhyām vācyiṣyamāṇābhyaḥ
Ablativevācyiṣyamāṇāyāḥ vācyiṣyamāṇābhyām vācyiṣyamāṇābhyaḥ
Genitivevācyiṣyamāṇāyāḥ vācyiṣyamāṇayoḥ vācyiṣyamāṇānām
Locativevācyiṣyamāṇāyām vācyiṣyamāṇayoḥ vācyiṣyamāṇāsu

Adverb -vācyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria