Declension table of ?skhālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskhālayiṣyamāṇā skhālayiṣyamāṇe skhālayiṣyamāṇāḥ
Vocativeskhālayiṣyamāṇe skhālayiṣyamāṇe skhālayiṣyamāṇāḥ
Accusativeskhālayiṣyamāṇām skhālayiṣyamāṇe skhālayiṣyamāṇāḥ
Instrumentalskhālayiṣyamāṇayā skhālayiṣyamāṇābhyām skhālayiṣyamāṇābhiḥ
Dativeskhālayiṣyamāṇāyai skhālayiṣyamāṇābhyām skhālayiṣyamāṇābhyaḥ
Ablativeskhālayiṣyamāṇāyāḥ skhālayiṣyamāṇābhyām skhālayiṣyamāṇābhyaḥ
Genitiveskhālayiṣyamāṇāyāḥ skhālayiṣyamāṇayoḥ skhālayiṣyamāṇānām
Locativeskhālayiṣyamāṇāyām skhālayiṣyamāṇayoḥ skhālayiṣyamāṇāsu

Adverb -skhālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria