Declension table of ?mantrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemantrayiṣyamāṇā mantrayiṣyamāṇe mantrayiṣyamāṇāḥ
Vocativemantrayiṣyamāṇe mantrayiṣyamāṇe mantrayiṣyamāṇāḥ
Accusativemantrayiṣyamāṇām mantrayiṣyamāṇe mantrayiṣyamāṇāḥ
Instrumentalmantrayiṣyamāṇayā mantrayiṣyamāṇābhyām mantrayiṣyamāṇābhiḥ
Dativemantrayiṣyamāṇāyai mantrayiṣyamāṇābhyām mantrayiṣyamāṇābhyaḥ
Ablativemantrayiṣyamāṇāyāḥ mantrayiṣyamāṇābhyām mantrayiṣyamāṇābhyaḥ
Genitivemantrayiṣyamāṇāyāḥ mantrayiṣyamāṇayoḥ mantrayiṣyamāṇānām
Locativemantrayiṣyamāṇāyām mantrayiṣyamāṇayoḥ mantrayiṣyamāṇāsu

Adverb -mantrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria