Declension table of ?apsarāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeapsarāyiṣyamāṇā apsarāyiṣyamāṇe apsarāyiṣyamāṇāḥ
Vocativeapsarāyiṣyamāṇe apsarāyiṣyamāṇe apsarāyiṣyamāṇāḥ
Accusativeapsarāyiṣyamāṇām apsarāyiṣyamāṇe apsarāyiṣyamāṇāḥ
Instrumentalapsarāyiṣyamāṇayā apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇābhiḥ
Dativeapsarāyiṣyamāṇāyai apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇābhyaḥ
Ablativeapsarāyiṣyamāṇāyāḥ apsarāyiṣyamāṇābhyām apsarāyiṣyamāṇābhyaḥ
Genitiveapsarāyiṣyamāṇāyāḥ apsarāyiṣyamāṇayoḥ apsarāyiṣyamāṇānām
Locativeapsarāyiṣyamāṇāyām apsarāyiṣyamāṇayoḥ apsarāyiṣyamāṇāsu

Adverb -apsarāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria