Declension table of ?antayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeantayiṣyamāṇā antayiṣyamāṇe antayiṣyamāṇāḥ
Vocativeantayiṣyamāṇe antayiṣyamāṇe antayiṣyamāṇāḥ
Accusativeantayiṣyamāṇām antayiṣyamāṇe antayiṣyamāṇāḥ
Instrumentalantayiṣyamāṇayā antayiṣyamāṇābhyām antayiṣyamāṇābhiḥ
Dativeantayiṣyamāṇāyai antayiṣyamāṇābhyām antayiṣyamāṇābhyaḥ
Ablativeantayiṣyamāṇāyāḥ antayiṣyamāṇābhyām antayiṣyamāṇābhyaḥ
Genitiveantayiṣyamāṇāyāḥ antayiṣyamāṇayoḥ antayiṣyamāṇānām
Locativeantayiṣyamāṇāyām antayiṣyamāṇayoḥ antayiṣyamāṇāsu

Adverb -antayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria