Declension table of ?śāṇīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśāṇīyiṣyantī śāṇīyiṣyantyau śāṇīyiṣyantyaḥ
Vocativeśāṇīyiṣyanti śāṇīyiṣyantyau śāṇīyiṣyantyaḥ
Accusativeśāṇīyiṣyantīm śāṇīyiṣyantyau śāṇīyiṣyantīḥ
Instrumentalśāṇīyiṣyantyā śāṇīyiṣyantībhyām śāṇīyiṣyantībhiḥ
Dativeśāṇīyiṣyantyai śāṇīyiṣyantībhyām śāṇīyiṣyantībhyaḥ
Ablativeśāṇīyiṣyantyāḥ śāṇīyiṣyantībhyām śāṇīyiṣyantībhyaḥ
Genitiveśāṇīyiṣyantyāḥ śāṇīyiṣyantyoḥ śāṇīyiṣyantīnām
Locativeśāṇīyiṣyantyām śāṇīyiṣyantyoḥ śāṇīyiṣyantīṣu

Compound śāṇīyiṣyanti - śāṇīyiṣyantī -

Adverb -śāṇīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria