Declension table of ?vācyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevācyiṣyantī vācyiṣyantyau vācyiṣyantyaḥ
Vocativevācyiṣyanti vācyiṣyantyau vācyiṣyantyaḥ
Accusativevācyiṣyantīm vācyiṣyantyau vācyiṣyantīḥ
Instrumentalvācyiṣyantyā vācyiṣyantībhyām vācyiṣyantībhiḥ
Dativevācyiṣyantyai vācyiṣyantībhyām vācyiṣyantībhyaḥ
Ablativevācyiṣyantyāḥ vācyiṣyantībhyām vācyiṣyantībhyaḥ
Genitivevācyiṣyantyāḥ vācyiṣyantyoḥ vācyiṣyantīnām
Locativevācyiṣyantyām vācyiṣyantyoḥ vācyiṣyantīṣu

Compound vācyiṣyanti - vācyiṣyantī -

Adverb -vācyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria