Declension table of ?mṛgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemṛgayiṣyantī mṛgayiṣyantyau mṛgayiṣyantyaḥ
Vocativemṛgayiṣyanti mṛgayiṣyantyau mṛgayiṣyantyaḥ
Accusativemṛgayiṣyantīm mṛgayiṣyantyau mṛgayiṣyantīḥ
Instrumentalmṛgayiṣyantyā mṛgayiṣyantībhyām mṛgayiṣyantībhiḥ
Dativemṛgayiṣyantyai mṛgayiṣyantībhyām mṛgayiṣyantībhyaḥ
Ablativemṛgayiṣyantyāḥ mṛgayiṣyantībhyām mṛgayiṣyantībhyaḥ
Genitivemṛgayiṣyantyāḥ mṛgayiṣyantyoḥ mṛgayiṣyantīnām
Locativemṛgayiṣyantyām mṛgayiṣyantyoḥ mṛgayiṣyantīṣu

Compound mṛgayiṣyanti - mṛgayiṣyantī -

Adverb -mṛgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria