Declension table of ?eniṣyantī

Deva

FeminineSingularDualPlural
Nominativeeniṣyantī eniṣyantyau eniṣyantyaḥ
Vocativeeniṣyanti eniṣyantyau eniṣyantyaḥ
Accusativeeniṣyantīm eniṣyantyau eniṣyantīḥ
Instrumentaleniṣyantyā eniṣyantībhyām eniṣyantībhiḥ
Dativeeniṣyantyai eniṣyantībhyām eniṣyantībhyaḥ
Ablativeeniṣyantyāḥ eniṣyantībhyām eniṣyantībhyaḥ
Genitiveeniṣyantyāḥ eniṣyantyoḥ eniṣyantīnām
Locativeeniṣyantyām eniṣyantyoḥ eniṣyantīṣu

Compound eniṣyanti - eniṣyantī -

Adverb -eniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria