सुबन्तावली अवखण्ढन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवखण्ढनम् अवखण्ढने अवखण्ढनानि
सम्बोधनम्अवखण्ढन अवखण्ढने अवखण्ढनानि
द्वितीयाअवखण्ढनम् अवखण्ढने अवखण्ढनानि
तृतीयाअवखण्ढनेन अवखण्ढनाभ्याम् अवखण्ढनैः
चतुर्थीअवखण्ढनाय अवखण्ढनाभ्याम् अवखण्ढनेभ्यः
पञ्चमीअवखण्ढनात् अवखण्ढनाभ्याम् अवखण्ढनेभ्यः
षष्ठीअवखण्ढनस्य अवखण्ढनयोः अवखण्ढनानाम्
सप्तमीअवखण्ढने अवखण्ढनयोः अवखण्ढनेषु

समास अवखण्ढन

अव्यय ॰अवखण्ढनम् ॰अवखण्ढनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria