सुबन्तावली आलस्यवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलस्यवचनम् आलस्यवचने आलस्यवचनानि
सम्बोधनम्आलस्यवचन आलस्यवचने आलस्यवचनानि
द्वितीयाआलस्यवचनम् आलस्यवचने आलस्यवचनानि
तृतीयाआलस्यवचनेन आलस्यवचनाभ्याम् आलस्यवचनैः
चतुर्थीआलस्यवचनाय आलस्यवचनाभ्याम् आलस्यवचनेभ्यः
पञ्चमीआलस्यवचनात् आलस्यवचनाभ्याम् आलस्यवचनेभ्यः
षष्ठीआलस्यवचनस्य आलस्यवचनयोः आलस्यवचनानाम्
सप्तमीआलस्यवचने आलस्यवचनयोः आलस्यवचनेषु

समास आलस्यवचन

अव्यय ॰आलस्यवचनम् ॰आलस्यवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria