सुबन्तावली ?कदर्थयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकदर्थयत् कदर्थयन्ती कदर्थयती कदर्थयन्ति
सम्बोधनम्कदर्थयत् कदर्थयन्ती कदर्थयती कदर्थयन्ति
द्वितीयाकदर्थयत् कदर्थयन्ती कदर्थयती कदर्थयन्ति
तृतीयाकदर्थयता कदर्थयद्भ्याम् कदर्थयद्भिः
चतुर्थीकदर्थयते कदर्थयद्भ्याम् कदर्थयद्भ्यः
पञ्चमीकदर्थयतः कदर्थयद्भ्याम् कदर्थयद्भ्यः
षष्ठीकदर्थयतः कदर्थयतोः कदर्थयताम्
सप्तमीकदर्थयति कदर्थयतोः कदर्थयत्सु

अव्यय ॰कदर्थयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria