सुबन्तावली ?रथकामितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारथकामितवत् रथकामितवन्ती रथकामितवती रथकामितवन्ति
सम्बोधनम्रथकामितवत् रथकामितवन्ती रथकामितवती रथकामितवन्ति
द्वितीयारथकामितवत् रथकामितवन्ती रथकामितवती रथकामितवन्ति
तृतीयारथकामितवता रथकामितवद्भ्याम् रथकामितवद्भिः
चतुर्थीरथकामितवते रथकामितवद्भ्याम् रथकामितवद्भ्यः
पञ्चमीरथकामितवतः रथकामितवद्भ्याम् रथकामितवद्भ्यः
षष्ठीरथकामितवतः रथकामितवतोः रथकामितवताम्
सप्तमीरथकामितवति रथकामितवतोः रथकामितवत्सु

अव्यय ॰रथकामितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria