सुबन्तावली शुद्धविकल्प

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धविकल्पः शुद्धविकल्पौ शुद्धविकल्पाः
सम्बोधनम्शुद्धविकल्प शुद्धविकल्पौ शुद्धविकल्पाः
द्वितीयाशुद्धविकल्पम् शुद्धविकल्पौ शुद्धविकल्पान्
तृतीयाशुद्धविकल्पेन शुद्धविकल्पाभ्याम् शुद्धविकल्पैः शुद्धविकल्पेभिः
चतुर्थीशुद्धविकल्पाय शुद्धविकल्पाभ्याम् शुद्धविकल्पेभ्यः
पञ्चमीशुद्धविकल्पात् शुद्धविकल्पाभ्याम् शुद्धविकल्पेभ्यः
षष्ठीशुद्धविकल्पस्य शुद्धविकल्पयोः शुद्धविकल्पानाम्
सप्तमीशुद्धविकल्पे शुद्धविकल्पयोः शुद्धविकल्पेषु

समास शुद्धविकल्प

अव्यय ॰शुद्धविकल्पम् ॰शुद्धविकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria