सुबन्तावली वज्रतीक्ष्ण

Roma

पुमान्एकद्विबहु
प्रथमावज्रतीक्ष्णः वज्रतीक्ष्णौ वज्रतीक्ष्णाः
सम्बोधनम्वज्रतीक्ष्ण वज्रतीक्ष्णौ वज्रतीक्ष्णाः
द्वितीयावज्रतीक्ष्णम् वज्रतीक्ष्णौ वज्रतीक्ष्णान्
तृतीयावज्रतीक्ष्णेन वज्रतीक्ष्णाभ्याम् वज्रतीक्ष्णैः वज्रतीक्ष्णेभिः
चतुर्थीवज्रतीक्ष्णाय वज्रतीक्ष्णाभ्याम् वज्रतीक्ष्णेभ्यः
पञ्चमीवज्रतीक्ष्णात् वज्रतीक्ष्णाभ्याम् वज्रतीक्ष्णेभ्यः
षष्ठीवज्रतीक्ष्णस्य वज्रतीक्ष्णयोः वज्रतीक्ष्णानाम्
सप्तमीवज्रतीक्ष्णे वज्रतीक्ष्णयोः वज्रतीक्ष्णेषु

समास वज्रतीक्ष्ण

अव्यय ॰वज्रतीक्ष्णम् ॰वज्रतीक्ष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria