सुबन्तावली त्रायस्त्रिंश

Roma

पुमान्एकद्विबहु
प्रथमात्रायस्त्रिंशः त्रायस्त्रिंशौ त्रायस्त्रिंशाः
सम्बोधनम्त्रायस्त्रिंश त्रायस्त्रिंशौ त्रायस्त्रिंशाः
द्वितीयात्रायस्त्रिंशम् त्रायस्त्रिंशौ त्रायस्त्रिंशान्
तृतीयात्रायस्त्रिंशेन त्रायस्त्रिंशाभ्याम् त्रायस्त्रिंशैः त्रायस्त्रिंशेभिः
चतुर्थीत्रायस्त्रिंशाय त्रायस्त्रिंशाभ्याम् त्रायस्त्रिंशेभ्यः
पञ्चमीत्रायस्त्रिंशात् त्रायस्त्रिंशाभ्याम् त्रायस्त्रिंशेभ्यः
षष्ठीत्रायस्त्रिंशस्य त्रायस्त्रिंशयोः त्रायस्त्रिंशानाम्
सप्तमीत्रायस्त्रिंशे त्रायस्त्रिंशयोः त्रायस्त्रिंशेषु

समास त्रायस्त्रिंश

अव्यय ॰त्रायस्त्रिंशम् ॰त्रायस्त्रिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria