सुबन्तावली तपस्कर

Roma

पुमान्एकद्विबहु
प्रथमातपस्करः तपस्करौ तपस्कराः
सम्बोधनम्तपस्कर तपस्करौ तपस्कराः
द्वितीयातपस्करम् तपस्करौ तपस्करान्
तृतीयातपस्करेण तपस्कराभ्याम् तपस्करैः तपस्करेभिः
चतुर्थीतपस्कराय तपस्कराभ्याम् तपस्करेभ्यः
पञ्चमीतपस्करात् तपस्कराभ्याम् तपस्करेभ्यः
षष्ठीतपस्करस्य तपस्करयोः तपस्कराणाम्
सप्तमीतपस्करे तपस्करयोः तपस्करेषु

समास तपस्कर

अव्यय ॰तपस्करम् ॰तपस्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria