सुबन्तावली सपरिवारक

Roma

पुमान्एकद्विबहु
प्रथमासपरिवारकः सपरिवारकौ सपरिवारकाः
सम्बोधनम्सपरिवारक सपरिवारकौ सपरिवारकाः
द्वितीयासपरिवारकम् सपरिवारकौ सपरिवारकान्
तृतीयासपरिवारकेण सपरिवारकाभ्याम् सपरिवारकैः सपरिवारकेभिः
चतुर्थीसपरिवारकाय सपरिवारकाभ्याम् सपरिवारकेभ्यः
पञ्चमीसपरिवारकात् सपरिवारकाभ्याम् सपरिवारकेभ्यः
षष्ठीसपरिवारकस्य सपरिवारकयोः सपरिवारकाणाम्
सप्तमीसपरिवारके सपरिवारकयोः सपरिवारकेषु

समास सपरिवारक

अव्यय ॰सपरिवारकम् ॰सपरिवारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria