सुबन्तावली समभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासमभङ्गः समभङ्गौ समभङ्गाः
सम्बोधनम्समभङ्ग समभङ्गौ समभङ्गाः
द्वितीयासमभङ्गम् समभङ्गौ समभङ्गान्
तृतीयासमभङ्गेन समभङ्गाभ्याम् समभङ्गैः समभङ्गेभिः
चतुर्थीसमभङ्गाय समभङ्गाभ्याम् समभङ्गेभ्यः
पञ्चमीसमभङ्गात् समभङ्गाभ्याम् समभङ्गेभ्यः
षष्ठीसमभङ्गस्य समभङ्गयोः समभङ्गानाम्
सप्तमीसमभङ्गे समभङ्गयोः समभङ्गेषु

समास समभङ्ग

अव्यय ॰समभङ्गम् ॰समभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria