सुबन्तावली प्रशान्तात्म

Roma

पुमान्एकद्विबहु
प्रथमाप्रशान्तात्मः प्रशान्तात्मौ प्रशान्तात्माः
सम्बोधनम्प्रशान्तात्म प्रशान्तात्मौ प्रशान्तात्माः
द्वितीयाप्रशान्तात्मम् प्रशान्तात्मौ प्रशान्तात्मान्
तृतीयाप्रशान्तात्मेन प्रशान्तात्माभ्याम् प्रशान्तात्मैः प्रशान्तात्मेभिः
चतुर्थीप्रशान्तात्माय प्रशान्तात्माभ्याम् प्रशान्तात्मेभ्यः
पञ्चमीप्रशान्तात्मात् प्रशान्तात्माभ्याम् प्रशान्तात्मेभ्यः
षष्ठीप्रशान्तात्मस्य प्रशान्तात्मयोः प्रशान्तात्मानाम्
सप्तमीप्रशान्तात्मे प्रशान्तात्मयोः प्रशान्तात्मेषु

समास प्रशान्तात्म

अव्यय ॰प्रशान्तात्मम् ॰प्रशान्तात्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria