सुबन्तावली प्रतिबन्धकतावच्छेदक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिबन्धकतावच्छेदकः प्रतिबन्धकतावच्छेदकौ प्रतिबन्धकतावच्छेदकाः
सम्बोधनम्प्रतिबन्धकतावच्छेदक प्रतिबन्धकतावच्छेदकौ प्रतिबन्धकतावच्छेदकाः
द्वितीयाप्रतिबन्धकतावच्छेदकम् प्रतिबन्धकतावच्छेदकौ प्रतिबन्धकतावच्छेदकान्
तृतीयाप्रतिबन्धकतावच्छेदकेन प्रतिबन्धकतावच्छेदकाभ्याम् प्रतिबन्धकतावच्छेदकैः प्रतिबन्धकतावच्छेदकेभिः
चतुर्थीप्रतिबन्धकतावच्छेदकाय प्रतिबन्धकतावच्छेदकाभ्याम् प्रतिबन्धकतावच्छेदकेभ्यः
पञ्चमीप्रतिबन्धकतावच्छेदकात् प्रतिबन्धकतावच्छेदकाभ्याम् प्रतिबन्धकतावच्छेदकेभ्यः
षष्ठीप्रतिबन्धकतावच्छेदकस्य प्रतिबन्धकतावच्छेदकयोः प्रतिबन्धकतावच्छेदकानाम्
सप्तमीप्रतिबन्धकतावच्छेदके प्रतिबन्धकतावच्छेदकयोः प्रतिबन्धकतावच्छेदकेषु

समास प्रतिबन्धकतावच्छेदक

अव्यय ॰प्रतिबन्धकतावच्छेदकम् ॰प्रतिबन्धकतावच्छेदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria