सुबन्तावली पञ्चमीतत्पुरुष

Roma

पुमान्एकद्विबहु
प्रथमापञ्चमीतत्पुरुषः पञ्चमीतत्पुरुषौ पञ्चमीतत्पुरुषाः
सम्बोधनम्पञ्चमीतत्पुरुष पञ्चमीतत्पुरुषौ पञ्चमीतत्पुरुषाः
द्वितीयापञ्चमीतत्पुरुषम् पञ्चमीतत्पुरुषौ पञ्चमीतत्पुरुषान्
तृतीयापञ्चमीतत्पुरुषेण पञ्चमीतत्पुरुषाभ्याम् पञ्चमीतत्पुरुषैः पञ्चमीतत्पुरुषेभिः
चतुर्थीपञ्चमीतत्पुरुषाय पञ्चमीतत्पुरुषाभ्याम् पञ्चमीतत्पुरुषेभ्यः
पञ्चमीपञ्चमीतत्पुरुषात् पञ्चमीतत्पुरुषाभ्याम् पञ्चमीतत्पुरुषेभ्यः
षष्ठीपञ्चमीतत्पुरुषस्य पञ्चमीतत्पुरुषयोः पञ्चमीतत्पुरुषाणाम्
सप्तमीपञ्चमीतत्पुरुषे पञ्चमीतत्पुरुषयोः पञ्चमीतत्पुरुषेषु

समास पञ्चमीतत्पुरुष

अव्यय ॰पञ्चमीतत्पुरुषम् ॰पञ्चमीतत्पुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria