सुबन्तावली पद्मनाभतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमापद्मनाभतीर्थः पद्मनाभतीर्थौ पद्मनाभतीर्थाः
सम्बोधनम्पद्मनाभतीर्थ पद्मनाभतीर्थौ पद्मनाभतीर्थाः
द्वितीयापद्मनाभतीर्थम् पद्मनाभतीर्थौ पद्मनाभतीर्थान्
तृतीयापद्मनाभतीर्थेन पद्मनाभतीर्थाभ्याम् पद्मनाभतीर्थैः पद्मनाभतीर्थेभिः
चतुर्थीपद्मनाभतीर्थाय पद्मनाभतीर्थाभ्याम् पद्मनाभतीर्थेभ्यः
पञ्चमीपद्मनाभतीर्थात् पद्मनाभतीर्थाभ्याम् पद्मनाभतीर्थेभ्यः
षष्ठीपद्मनाभतीर्थस्य पद्मनाभतीर्थयोः पद्मनाभतीर्थानाम्
सप्तमीपद्मनाभतीर्थे पद्मनाभतीर्थयोः पद्मनाभतीर्थेषु

समास पद्मनाभतीर्थ

अव्यय ॰पद्मनाभतीर्थम् ॰पद्मनाभतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria